B 108-25 (Tārā)Sragdharāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 108/25
Title: (Tārā)Sragdharāstotra
Dimensions: 0 x 0 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/22
Remarks:
Reel No. B 108-25
Inventory No.: 82263
Title Tārāsragdharāstotra and Bālārkastutiṭīkā
Author Bhikṣu jinarakṣita
Subject Bauddha Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size x cm (not mentioned)
Folios 20
Lines per Folio 10–13
Foliation figures on the verso in the upper left-hand margin under the abbreviation bā.rka. and in the lower right-hand margin under the abbreviation ṭīkā
Scribe Ratnānanda
Date of Copying SAM 956?
Place of Deposit NAK
Accession No. 5/22
Manuscript Features
Some exposures are focused out.
Excerpts
«Beginning of the root text:»
lāṣilārthaṃ saṃpādanāt dā(tṛ)tvena jagati vikhyātaḥ || sa ekadā vihāre sarvam eva svam arthajātam arthibhyo visṛjya cīvarapātravibhavo deśāṃtaraṃ pravajrat (!) ||
vajramukuṭasya rājño viṣayam agamat || tatra jarājarjarīkṛtabhartsitāśeṣaparijanaṃ dvi(śvās)ya mahākaruṇārdrayā dṛśā tān avalokya mātaraṃ vihāya nāsti kaścid eṣām anyo nistāropāya iti niścitya saṃyatībhūya kāyō(!)vāṅmanobhir bhagavatīm āryatārāṃ stotum ārabdhavān || (fol. 1v5–6, 2r6–7)
«Beginning of the commentary:»
❖ oṁ namas tārāyai || ||
natvāryatārāṃ jagadarthasārāṃ
dharmākarādhyeṣaṇayā samāsāt ||
bālārkamātrasya karomi ṭīkāṃ
sphuṭām ahaṃ śrījinaraśmi(!)taḥ kṛtī ||
kauṭilyavad (vetya) hutāsanāṃtaḥ
sphuracchikhādagdhamukhena haṃtaḥ ||
khalu tvaṃ satsanmukhadā mameyaṃ
ṭīkā na dṛṣṭvā tvayi †meṣa me jvaliḥ† ||
tatra tāvat yadarthaṃ yena kṛtaṃ tad evam ādau prastūyate || iha kāśmīraviṣaye bodhisatvadeśīyo munīndrapravarāt kūpārapārīṇa(ta)mahākaruṇāpraguṇitakṛtahṛdayasakalajanābhimataṃ kṛtātmā sarvajñamitro nāma bhikṣur abhavat || (fol. 1v1–4)
«End of the root text:»
kalyāṇānandasiṃdhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭIṃ
puṣṭIṃ jñānopadeśaiḥ kuru ghanakaruṇe dhvaṃsaya dhvāntam antaḥ ||
tvatstotrāṃbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānam ekaṃ
dṛṣṭaṃ yasmād amoghaṃ jagati tava guṇā stotramātraṃ prajānaṃ || 36 ||(fol. 20r5–6)
…
«End of the commentary:»
tava stotram evā‥jalaṃ tena pavitrīkṛtaṃ viśuddhībhūtaṃ hṛdayaṃ cittaṃ yasya tasmin || he ghanakaruṇe || ghanātivipulā karuṇā yasyā kṛpā sā || puṣṭIṃ poṣaṇaṃ jñānopadeśair advaitavaprakāśanaiḥ kuru vidhehi || antar dhvāntamanovidyāṃdhakāraṃ dhvasaya sphoṭaya yasmāt prajānāṃ lokānāṃ jagati saṃsāre śreyaso laukikalokottarāyāḥ saṃpadaḥ jñānam ālayam ekam advitīyaṃ dṛṣṭaṃ mayā ca gatam amogham aniḥ(!)phalaṃ || kiṃ tad dṛṣṭaṃ tvayety āha ||
tava guṇānāṃ stotraṃ praśaṃsā tad eva kevalaṃ stotramātraṃ yat evaṃ tasmād aham abhyarthayati (!) bhāvaḥ || 36 || (fol. 20r4, 7–9)
…
Colophon
… bhikṣuśrījiva(!)rakṣitakṛtā bālārkastutiṭīkā parisamāptā || 37 ||
(śrīsamvat 956 miti mārgaśiravadi 5 ‥‥‥likhitam iti śrīratnānandena || śubham || (fol. 20v10–11)
Microfilm Details
Reel No. B 108/25
Date of Filming none
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 21-11-2008
Bibliography