B 108-25 (Tārā)Sragdharāstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 108/25
Title: (Tārā)Sragdharāstotra
Dimensions: 0 x 0 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/22
Remarks:


Reel No. B 108-25

Inventory No.: 82263

Title Tārāsragdharāstotra and Bālārkastutiṭīkā

Author Bhikṣu jinarakṣita

Subject Bauddha Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size x cm (not mentioned)

Folios 20

Lines per Folio 10–13

Foliation figures on the verso in the upper left-hand margin under the abbreviation bā.rka. and in the lower right-hand margin under the abbreviation ṭīkā

Scribe Ratnānanda

Date of Copying SAM 956?

Place of Deposit NAK

Accession No. 5/22

Manuscript Features

Some exposures are focused out.

Excerpts

«Beginning of the root text:»

lāṣilārthaṃ saṃpādanāt dā(tṛ)tvena jagati vikhyātaḥ || sa ekadā vihāre sarvam eva svam arthajātam arthibhyo visṛjya cīvarapātravibhavo deśāṃtaraṃ pravajrat (!) ||

vajramukuṭasya rājño viṣayam agamat || tatra jarājarjarīkṛtabhartsitāśeṣaparijanaṃ dvi(śvās)ya mahākaruṇārdrayā dṛśā tān avalokya mātaraṃ vihāya nāsti kaścid eṣām anyo nistāropāya iti niścitya saṃyatībhūya kāyō(!)vāṅmanobhir bhagavatīm āryatārāṃ stotum ārabdhavān || (fol. 1v5–6, 2r6–7)

«Beginning of the commentary:»

❖ oṁ namas tārāyai ||    ||

natvāryatārāṃ jagadarthasārāṃ

dharmākarādhyeṣaṇayā samāsāt ||

bālārkamātrasya karomi ṭīkāṃ

sphuṭām ahaṃ śrījinaraśmi(!)taḥ kṛtī ||

kauṭilyavad (vetya) hutāsanāṃtaḥ

sphuracchikhādagdhamukhena haṃtaḥ ||

khalu tvaṃ satsanmukhadā mameyaṃ

ṭīkā na dṛṣṭvā tvayi †meṣa me jvaliḥ† ||

tatra tāvat yadarthaṃ yena kṛtaṃ tad evam ādau prastūyate || iha kāśmīraviṣaye bodhisatvadeśīyo munīndrapravarāt kūpārapārīṇa(ta)mahākaruṇāpraguṇitakṛtahṛdayasakalajanābhimataṃ kṛtātmā sarvajñamitro nāma bhikṣur abhavat || (fol. 1v1–4)

«End of the root text:»

kalyāṇānandasiṃdhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭIṃ

puṣṭIṃ jñānopadeśaiḥ kuru ghanakaruṇe dhvaṃsaya dhvāntam antaḥ ||

tvatstotrāṃbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānam ekaṃ

dṛṣṭaṃ yasmād amoghaṃ jagati tava guṇā stotramātraṃ prajānaṃ || 36 ||(fol. 20r5–6)

… 

«End of the commentary:»

tava stotram evā‥jalaṃ tena pavitrīkṛtaṃ viśuddhībhūtaṃ hṛdayaṃ cittaṃ yasya tasmin || he ghanakaruṇe || ghanātivipulā karuṇā yasyā kṛpā sā || puṣṭIṃ poṣaṇaṃ jñānopadeśair advaitavaprakāśanaiḥ kuru vidhehi || antar dhvāntamanovidyāṃdhakāraṃ dhvasaya sphoṭaya yasmāt prajānāṃ lokānāṃ jagati saṃsāre śreyaso laukikalokottarāyāḥ saṃpadaḥ jñānam ālayam ekam advitīyaṃ dṛṣṭaṃ mayā ca gatam amogham aniḥ(!)phalaṃ || kiṃ tad dṛṣṭaṃ tvayety āha ||

tava guṇānāṃ stotraṃ praśaṃsā tad eva kevalaṃ stotramātraṃ yat evaṃ tasmād aham abhyarthayati (!) bhāvaḥ || 36 || (fol. 20r4, 7–9)

Colophon

… bhikṣuśrījiva(!)rakṣitakṛtā bālārkastutiṭīkā parisamāptā || 37 ||

(śrīsamvat 956 miti mārgaśiravadi 5 ‥‥‥likhitam iti śrīratnānandena || śubham || (fol. 20v10–11)

Microfilm Details

Reel No. B 108/25

Date of Filming none

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-11-2008

Bibliography